Ⅷ
 Ⅰ anantaraM saptamamudrAyAM tEna mOcitAyAM sArddhadaNPakAlaM svargO niHzabdO'bhavat| 
 Ⅱ aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta| 
 Ⅲ tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraM gRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAH suvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsu dhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH| 
 Ⅳ tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat| 
 Ⅴ pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan| 
 Ⅵ tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitum udyatA abhavan| 
 Ⅶ prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni| 
 Ⅷ anantaraM dvitIyadUtEna tUryyAM vAditAyAM vahninA prajvalitO mahAparvvataH sAgarE nikSiptastEna sAgarasya tRtIyAMzO raktIbhUtaH 
 Ⅸ sAgarE sthitAnAM saprANAnAM sRSTavastUnAM tRtIyAMzO mRtaH, arNavayAnAnAm api tRtIyAMzO naSTaH| 
 Ⅹ aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAnjcOparyyAvatIrNA| 
 Ⅺ tasyAstArAyA nAma nAgadamanakamiti, tEna tOyAnAM tRtIyAMzE nAgadamanakIbhUtE tOyAnAM tiktatvAt bahavO mAnavA mRtAH| 
 Ⅻ aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati| 
 ⅩⅢ tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|