Ⅴ
 Ⅰ aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā| 
 Ⅱ tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat? 
 Ⅲ avidyamāne madīyaśarīre mamātmā yuṣmanmadhye vidyate ato'haṁ vidyamāna iva tatkarmmakāriṇo vicāraṁ niścitavān, 
 Ⅳ asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena 
 Ⅴ sa naraḥ śarīranāśārthamasmābhiḥ śayatāno haste samarpayitavyastato'smākaṁ prabho ryīśo rdivase tasyātmā rakṣāṁ gantuṁ śakṣyati| 
 Ⅵ yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate| 
 Ⅶ yūyaṁ yat navīnaśaktusvarūpā bhaveta tadarthaṁ purātanaṁ kiṇvam avamārjjata yato yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārotsavīyameṣaśāvako yaḥ khrīṣṭaḥ so'smadarthaṁ balīkṛto 'bhavat| 
 Ⅷ ataḥ purātanakiṇvenārthato duṣṭatājighāṁsārūpeṇa kiṇvena tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ| 
 Ⅸ vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ| 
 Ⅹ kintvaihikalokānāṁ madhye ye vyabhicāriṇo lobhina upadrāviṇo devapūjakā vā teṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavye sati yuṣmābhi rjagato nirgantavyameva| 
 Ⅺ kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ| 
 Ⅻ samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet? 
 ⅩⅢ bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|