Ⅷ
 Ⅰ devaprasāde sarvveṣām asmākaṁ jñānamāste tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu premato niṣṭhā jāyate| 
 Ⅱ ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ| 
 Ⅲ kintu ya īśvare prīyate sa īśvareṇāpi jñāyate| 
 Ⅳ devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti| 
 Ⅴ svarge pṛthivyāṁ vā yadyapi keṣucid īśvara iti nāmāropyate tādṛśāśca bahava īśvarā bahavaśca prabhavo vidyante 
 Ⅵ tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā| 
 Ⅶ adhikantu jñānaṁ sarvveṣāṁ nāsti yataḥ kecidadyāpi devatāṁ sammanya devaprasādamiva tad bhakṣyaṁ bhuñjate tena durbbalatayā teṣāṁ svāntāni malīmasāni bhavanti| 
 Ⅷ kintu bhakṣyadravyād vayam īśvareṇa grāhyā bhavāmastannahi yato bhuṅktvā vayamutkṛṣṭā na bhavāmastadvadabhuṅktvāpyapakṛṣṭā na bhavāmaḥ| 
 Ⅸ ato yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavet tadarthaṁ sāvadhānā bhavata| 
 Ⅹ yato jñānaviśiṣṭastvaṁ yadi devālaye upaviṣṭaḥ kenāpi dṛśyase tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāho na janiṣyate? 
 Ⅺ tathā sati yasya kṛte khrīṣṭo mamāra tava sa durbbalo bhrātā tava jñānāt kiṁ na vinaṁkṣyati? 
 Ⅻ ityanena prakāreṇa bhrātṛṇāṁ viruddham aparādhyadbhisteṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyenāparādhyate| 
 ⅩⅢ ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye|