Ⅴ
 Ⅰ he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ, 
 Ⅱ yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha| 
 Ⅲ śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate| 
 Ⅳ kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati| 
 Ⅴ sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ| 
 Ⅵ ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ| 
 Ⅶ ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti| 
 Ⅷ kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ| 
 Ⅸ yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuुktavān, 
 Ⅹ jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān| 
 Ⅺ ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca| 
 Ⅻ he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ| 
 ⅩⅢ svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata| 
 ⅩⅣ he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca| 
 ⅩⅤ aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata| 
 ⅩⅥ sarvvadānandata| 
 ⅩⅦ nirantaraṁ prārthanāṁ kurudhvaṁ| 
 ⅩⅧ sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ| 
 ⅩⅨ pavitram ātmānaṁ na nirvvāpayata| 
 ⅩⅩ īśvarīyādeśaṁ nāvajānīta| 
 ⅩⅪ sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata| 
 ⅩⅫ yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata| 
 ⅩⅩⅢ śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ| 
 ⅩⅩⅣ yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati| 
 ⅩⅩⅤ he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ| 
 ⅩⅩⅥ pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ| 
 ⅩⅩⅦ patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi| 
 ⅩⅩⅧ asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|