Ⅲ
 Ⅰ hē nirbbōdhā gālātilōkāḥ, yuṣmākaṁ madhyē kruśē hata iva yīśuḥ khrīṣṭō yuṣmākaṁ samakṣaṁ prakāśita āsīt atō yūyaṁ yathā satyaṁ vākyaṁ na gr̥hlītha tathā kēnāmuhyata? 
 Ⅱ ahaṁ yuṣmattaḥ kathāmēkāṁ jijñāsē yūyam ātmānaṁ kēnālabhadhvaṁ? vyavasthāpālanēna kiṁ vā viśvāsavākyasya śravaṇēna? 
 Ⅲ yūyaṁ kim īdr̥g abōdhā yad ātmanā karmmārabhya śarīrēṇa tat sādhayituṁ yatadhvē? 
 Ⅳ tarhi yuṣmākaṁ gurutarō duḥkhabhōgaḥ kiṁ niṣphalō bhaviṣyati? kuphalayuktō vā kiṁ bhaviṣyati? 
 Ⅴ yō yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanēna viśvāsavākyasya śravaṇēna vā tat kr̥tavān? 
 Ⅵ likhitamāstē, ibrāhīma īśvarē vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇitō babhūva, 
 Ⅶ atō yē viśvāsāśritāsta ēvēbrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ| 
 Ⅷ īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti| 
 Ⅸ atō yē viśvāsāśritāstē viśvāsinēbrāhīmā sārddham āśiṣaṁ labhantē| 
 Ⅹ yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|" 
 Ⅺ īśvarasya sākṣāt kō'pi vyavasthayā sapuṇyō na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavō viśvāsēna jīviṣyatīti" śāstrīyaṁ vacaḥ| 
 Ⅻ vyavasthā tu viśvāsasambandhinī na bhavati kintvētāni yaḥ pālayiṣyati sa ēva tai rjīviṣyatītiniyamasambandhinī| 
 ⅩⅢ khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|" 
 ⅩⅣ tasmād khrīṣṭēna yīśunēvrāhīma āśī rbhinnajātīyalōkēṣu varttatē tēna vayaṁ pratijñātam ātmānaṁ viśvāsēna labdhuṁ śaknumaḥ| 
 ⅩⅤ hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē| 
 ⅩⅥ parantvibrāhīmē tasya santānāya ca pratijñāḥ prati śuśruvirē tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyētyēkavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa ēva| 
 ⅩⅦ ataēvāhaṁ vadāmi, īśvarēṇa yō niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsarēṣu gatēṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkr̥tya tadīyapratijñā lōptuṁ na śaknōti| 
 ⅩⅧ yasmāt sampadadhikārō yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīmē 'dadāt| 
 ⅩⅨ tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya karē samarpitā ca| 
 ⅩⅩ naikasya madhyasthō vidyatē kintvīśvara ēka ēva| 
 ⅩⅪ tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat| 
 ⅩⅫ kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati| 
 ⅩⅩⅢ ataēva viśvāsasyānāgatasamayē vayaṁ vyavasthādhīnāḥ santō viśvāsasyōdayaṁ yāvad ruddhā ivārakṣyāmahē| 
 ⅩⅩⅣ itthaṁ vayaṁ yad viśvāsēna sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān nētuṁ vyavasthāgrathō'smākaṁ vinētā babhūva| 
 ⅩⅩⅤ kintvadhunāgatē viśvāsē vayaṁ tasya vinēturanadhīnā abhavāma| 
 ⅩⅩⅥ khrīṣṭē yīśau viśvasanāt sarvvē yūyam īśvarasya santānā jātāḥ| 
 ⅩⅩⅦ yūyaṁ yāvantō lōkāḥ khrīṣṭē majjitā abhavata sarvvē khrīṣṭaṁ parihitavantaḥ| 
 ⅩⅩⅧ atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva| 
 ⅩⅩⅨ kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhvē|