Ⅲ
 Ⅰ हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति j नात्वा यूयम् अनेके शिक्षका मा भवत। 
 Ⅱ यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति। 
 Ⅲ पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः। 
 Ⅳ पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वा न्छितं स्थानं प्रत्यनुवर्त्तन्ते। 
 Ⅴ तद्वद् रसनापि क्षुद्रतरा ण्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृ ण्महारण्यं दह्यते .अल्पेन वह्निना। 
 Ⅵ रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मद ण्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कल ण्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च। 
 Ⅶ पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमया न्चक्रे च। 
 Ⅷ किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च। 
 Ⅸ तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः। 
 Ⅹ एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं। 
 Ⅺ प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्त न्च तोयं निर्गमयति? 
 Ⅻ हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति। 
 ⅩⅢ युष्माकं मध्ये j नानी सुबोधश्च क आस्ते? तस्य कर्म्माणि j नानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु। 
 ⅩⅣ किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत। 
 ⅩⅤ तादृशं j नानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिक न्च। 
 ⅩⅥ यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृत न्च विद्यते। 
 ⅩⅦ किन्तूर्द्ध्वाद् आगतं यत् j नानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपट न्च भवति। 
 ⅩⅧ शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।