मथिलिखितः सुसंवादः  
 Ⅰ
 Ⅰ इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी। 
 Ⅱ इब्राहीमः पुत्र इशाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। 
 Ⅲ तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज् नाते, तस्य पेरसः putro hiShroN tasya putro .arAm| 
 Ⅳ तस्य पुत्रो .अम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः salmon। 
 Ⅴ तस्माद् राहबो गर्भे बोयम् जज् ने, तस्माद् रूतो गर्भे ओबेद् जज् ने, तस्य पुत्रो यिशयः। 
 Ⅵ तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज् ने। 
 Ⅶ तस्य पुत्रो रिहबियाम्, तस्य पुत्रोऽबियः, तस्य पुत्र आसा:| 
 Ⅷ तस्य सुतो यिहोशाफट् तस्य सुतो यिहोराम तस्य सुत उषियः। 
 Ⅸ तस्य सुतो योथम् तस्य सुत आहम् तस्य सुतो हिष्कियः। 
 Ⅹ तस्य सुतो मिनशिः, तस्य सुत आमोन् तस्य सुतो योशियः। 
 Ⅺ बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास। 
 Ⅻ ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्। 
 ⅩⅢ तस्य सुतो .अबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्। 
 ⅩⅣ असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्। 
 ⅩⅤ तस्य सुत इलियासर् तस्य सुतो मत्तन्। 
 ⅩⅥ तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति। 
 ⅩⅦ इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति। 
 ⅩⅧ यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः स ण्गमात् प्राक् सा कन्या  पवित्रेणात्मना गर्भवती बभूव। 
 ⅩⅨ तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कल ण्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे। 
 ⅩⅩ स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः। 
 ⅩⅪ यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति। 
 ⅩⅫ इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीय न्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं स ण्गीश्वर_इत्यर्थः। 
 ⅩⅩⅢ इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्। 
 ⅩⅩⅣ अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह, 
 ⅩⅩⅤ किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।