Ⅲ
 Ⅰ hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē| 
 Ⅱ yuṣmān kaṭhinabhakṣyaṁ na bhōjayan dugdham apāyayaṁ yatō yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yatō hētōradhunāpi śārīrikācāriṇa ādhvē| 
 Ⅲ yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha? 
 Ⅳ paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha? 
 Ⅴ paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ| 
 Ⅵ ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat| 
 Ⅶ atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ| 
 Ⅷ rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē| 
 Ⅸ āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva| 
 Ⅹ īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ| 
 Ⅺ yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē| 
 Ⅻ ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti, 
 ⅩⅢ tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati| 
 ⅩⅣ yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē| 
 ⅩⅤ yasya ca karmma dhakṣyatē tasya kṣati rbhaviṣyati kintu vahnē rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati| 
 ⅩⅥ yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha? 
 ⅩⅦ īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē| 
 ⅩⅧ kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| 
 ⅩⅨ yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ| 
 ⅩⅩ punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ| 
 ⅩⅪ ataēva kō'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākamēva, 
 ⅩⅫ paula vā āpallō rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyēva yuṣmākaṁ, 
 ⅩⅩⅢ yūyañca khrīṣṭasya, khrīṣṭaścēśvarasya|