Ⅳ
 Ⅰ lōkā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ| 
 Ⅱ kiñca dhanādhyakṣēṇa viśvasanīyēna bhavitavyamētadēva lōkai ryācyatē| 
 Ⅲ atō vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyatē 'hamapyātmānaṁ na vicārayāmi| 
 Ⅳ mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti| 
 Ⅴ ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati| 
 Ⅵ hē bhrātaraḥ sarvvāṇyētāni mayātmānam āpallavañcōddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikēna vaiparītyād aparēṇa na ślāghiṣyadhba ētādr̥śīṁ śikṣāmāvayōrdr̥ṣṭāntāt lapsyadhvē| 
 Ⅶ aparāt kastvāṁ viśēṣayati? tubhyaṁ yanna datta tādr̥śaṁ kiṁ dhārayasi? adattēnēva dattēna vastunā kutaḥ ślāghasē? 
 Ⅷ idānīmēva yūyaṁ kiṁ tr̥ptā labdhadhanā vā? asmāsvavidyamānēṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastēna yuṣmābhiḥ saha vayamapi rājyāṁśinō bhaviṣyāmaḥ| 
 Ⅸ prēritā vayaṁ śēṣā hantavyāścēvēśvarēṇa nidarśitāḥ| yatō vayaṁ sarvvalōkānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ| 
 Ⅹ khrīṣṭasya kr̥tē vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭēna jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ| 
 Ⅺ vayamadyāpi kṣudhārttāstr̥ṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ 
 Ⅻ karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē| 
 ⅩⅢ vayamadyāpi jagataḥ sammārjanīyōgyā avakarā iva sarvvai rmanyāmahē| 
 ⅩⅣ yuṣmān trapayitumahamētāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabōdhayāmi| 
 ⅩⅤ yataḥ khrīṣṭadharmmē yadyapi yuṣmākaṁ daśasahasrāṇi vinētārō bhavanti tathāpi bahavō janakā na bhavanti yatō'hamēva susaṁvādēna yīśukhrīṣṭē yuṣmān ajanayaṁ| 
 ⅩⅥ atō yuṣmān vinayē'haṁ yūyaṁ madanugāminō bhavata| 
 ⅩⅦ ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ| 
 ⅩⅧ aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyantō lōkā garvvanti| 
 ⅩⅨ kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi| 
 ⅩⅩ yasmādīśvarasya rājatvaṁ vāgyuktaṁ nahi kintu sāmarthyayuktaṁ| 
 ⅩⅪ yuṣmākaṁ kā vāñchā? yuṣmatsamīpē mayā kiṁ daṇḍapāṇinā gantavyamuta prēmanamratātmayuktēna vā?