Ⅲ
 Ⅰ caramadinēṣu klēśajanakāḥ samayā upasthāsyantīti jānīhi| 
 Ⅱ yatastātkālikā lōkā ātmaprēmiṇō 'rthaprēmiṇa ātmaślāghinō 'bhimāninō nindakāḥ pitrōranājñāgrāhiṇaḥ kr̥taghnā apavitrāḥ 
 Ⅲ prītivarjitā asandhēyā mr̥ṣāpavādinō 'jitēndriyāḥ pracaṇḍā bhadradvēṣiṇō 
 Ⅳ viśvāsaghātakā duḥsāhasinō darpadhmātā īśvarāprēmiṇaḥ kintu sukhaprēmiṇō 
 Ⅴ bhaktavēśāḥ kintvasvīkr̥tabhaktiguṇā bhaviṣyanti; ētādr̥śānāṁ lōkānāṁ saṁmargaṁ parityaja| 
 Ⅵ yatō yē janāḥ pracchannaṁ gēhān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyō 
 Ⅶ nityaṁ śikṣantē kintu satyamatasya tattvajñānaṁ prāptuṁ kadācit na śaknuvanti tā dāsīvad vaśīkurvvatē ca tē tādr̥śā lōkāḥ| 
 Ⅷ yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanasō viśvāsaviṣayē 'grāhyāścaitē lōkā api satyamataṁ prati vipakṣatāṁ kurvvanti| 
 Ⅸ kintu tē bahudūram agrasarā na bhaviṣyanti yatastayō rmūḍhatā yadvat tadvad ētēṣāmapi mūḍhatā sarvvadr̥śyā bhaviṣyati| 
 Ⅹ mamōpadēśaḥ śiṣṭatābhiprāyō viśvāsō rdharyyaṁ prēma sahiṣṇutōpadravaḥ klēśā 
 Ⅺ āntiyakhiyāyām ikaniyē lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścōpadravān aham asahē sarvvamētat tvam avagatō'si kintu tatsarvvataḥ prabhu rmām uddhr̥tavān| 
 Ⅻ parantu yāvantō lōkāḥ khrīṣṭēna yīśunēśvarabhaktim ācaritum icchanti tēṣāṁ sarvvēṣām upadravō bhaviṣyati| 
 ⅩⅢ aparaṁ pāpiṣṭhāḥ khalāśca lōkā bhrāmyantō bhramayantaścōttarōttaraṁ duṣṭatvēna varddhiṣyantē| 
 ⅩⅣ kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāptō'si tad vētsi; 
 ⅩⅤ yāni ca dharmmaśāstrāṇi khrīṣṭē yīśau viśvāsēna paritrāṇaprāptayē tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagatō'si| 
 ⅩⅥ tat sarvvaṁ śāstram īśvarasyātmanā dattaṁ śikṣāyai dōṣabōdhāya śōdhanāya dharmmavinayāya ca phalayūktaṁ bhavati 
 ⅩⅦ tēna cēśvarasya lōkō nipuṇaḥ sarvvasmai satkarmmaṇē susajjaśca bhavati|