Ⅳ
 Ⅰ īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi| 
 Ⅱ tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca| 
 Ⅲ yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti 
 Ⅳ satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē; 
 Ⅴ kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca| 
 Ⅵ mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat| 
 Ⅶ aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān| 
 Ⅷ śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē| 
 Ⅸ tvaṁ tvarayā matsamīpam āgantuṁ yatasva, 
 Ⅹ yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| 
 Ⅺ kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati, 
 Ⅻ tukhikañcāham iphiṣanagaraṁ prēṣitavān| 
 ⅩⅢ yad ācchādanavastraṁ trōyānagarē kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamayē tat pustakāni ca viśēṣataścarmmagranthān ānaya| 
 ⅩⅣ kāṁsyakāraḥ sikandarō mama bahvaniṣṭaṁ kr̥tavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu| 
 ⅩⅤ tvamapi tasmāt sāvadhānāstiṣṭha yataḥ sō'smākaṁ vākyānām atīva vipakṣō jātaḥ| 
 ⅩⅥ mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt; 
 ⅩⅦ kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ| 
 ⅩⅧ aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| 
 ⅩⅨ tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru| 
 ⅩⅩ irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata| 
 ⅩⅪ tvaṁ hēmantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvvē bhrātaraśca tvāṁ namaskurvvatē| 
 ⅩⅫ prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|