Ⅴ
 Ⅰ atō yūyaṁ priyabālakā ivēśvarasyānukāriṇō bhavata, 
 Ⅱ khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān| 
 Ⅲ kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ| 
 Ⅳ aparaṁ kutsitālāpaḥ pralāpaḥ ślēṣōktiśca na bhavatu yata ētānyanucitāni kintvīśvarasya dhanyavādō bhavatu| 
 Ⅴ vēśyāgāmyaśaucācārī dēvapūjaka iva gaṇyō lōbhī caitēṣāṁ kōṣi khrīṣṭasya rājyē'rthata īśvarasya rājyē kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ| 
 Ⅵ anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē| 
 Ⅶ tasmād yūyaṁ taiḥ sahabhāginō na bhavata| 
 Ⅷ pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata| 
 Ⅸ dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē| 
 Ⅹ prabhavē yad rōcatē tat parīkṣadhvaṁ| 
 Ⅺ yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata| 
 Ⅻ yatastē lōkā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ| 
 ⅩⅢ yatō dīptyā yad yat prakāśyatē tat tayā cakāsyatē yacca cakāsti tad dīptisvarūpaṁ bhavati| 
 ⅩⅣ ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|" 
 ⅩⅤ ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata| 
 ⅩⅥ samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ| 
 ⅩⅦ tasmād yūyam ajñānā na bhavata kintu prabhōrabhimataṁ kiṁ tadavagatā bhavata| 
 ⅩⅧ sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ| 
 ⅩⅨ aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca| 
 ⅩⅩ sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata| 
 ⅩⅪ yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata| 
 ⅩⅫ hē yōṣitaḥ, yūyaṁ yathā prabhōstathā svasvasvāminō vaśaṅgatā bhavata| 
 ⅩⅩⅢ yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā| 
 ⅩⅩⅣ ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yōṣidbhirapi svasvasvāminō vaśatā svīkarttavyā| 
 ⅩⅩⅤ aparañca hē puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayōṣitsu prīyadhvaṁ| 
 ⅩⅩⅥ sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum 
 ⅩⅩⅦ aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān| 
 ⅩⅩⅧ tasmāt svatanuvat svayōṣiti prēmakaraṇaṁ puruṣasyōcitaṁ, yēna svayōṣiti prēma kriyatē tēnātmaprēma kriyatē| 
 ⅩⅩⅨ kō'pi kadāpi na svakīyāṁ tanum r̥tīyitavān kintu sarvvē tāṁ vibhrati puṣṇanti ca| khrīṣṭō'pi samitiṁ prati tadēva karōti, 
 ⅩⅩⅩ yatō vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ| 
 ⅩⅩⅪ ētadarthaṁ mānavaḥ svamātāpitarōै parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvēkāṅgau bhaviṣyataḥ| 
 ⅩⅩⅫ ētannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyatē| 
 ⅩⅩⅩⅢ ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|