Ⅵ
 Ⅰ hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ| 
 Ⅱ tvaṁ nijapitaraṁ mātarañca sammanyasvēti yō vidhiḥ sa pratijñāyuktaḥ prathamō vidhiḥ 
 Ⅲ phalatastasmāt tava kalyāṇaṁ dēśē ca dīrghakālam āyu rbhaviṣyatīti| 
 Ⅳ aparaṁ hē pitaraḥ, yūyaṁ svabālakān mā rōṣayata kintu prabhō rvinītyādēśābhyāṁ tān vinayata| 
 Ⅴ hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata| 
 Ⅵ dr̥ṣṭigōcarīyaparicaryyayā mānuṣēbhyō rōcituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanōbhirīścarasyēcchāṁ sādhayata| 
 Ⅶ mānavān anuddiśya prabhumēvōddiśya sadbhāvēna dāsyakarmma kurudhvaṁ| 
 Ⅷ dāsamuktayō ryēna yat satkarmma kriyatē tēna tasya phalaṁ prabhutō lapsyata iti jānīta ca| 
 Ⅸ aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ| 
 Ⅹ adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata| 
 Ⅺ yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ| 
 Ⅻ yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē| 
 ⅩⅢ atō hētō ryūyaṁ yayā saṁkuेlē dinē'vasthātuṁ sarvvāṇi parājitya dr̥ḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gr̥hlīta| 
 ⅩⅣ vastutastu satyatvēna śr̥ṅkhalēna kaṭiṁ baddhvā puṇyēna varmmaṇā vakṣa ācchādya 
 ⅩⅤ śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata| 
 ⅩⅥ yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata| 
 ⅩⅦ śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata| 
 ⅩⅧ sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ| 
 ⅩⅨ ahañca yasya susaṁvādasya śr̥ṅkhalabaddhaḥ pracārakadūtō'smi tam upayuktēnōtsāhēna pracārayituṁ yathā śaknuyāṁ 
 ⅩⅩ tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ| 
 ⅩⅪ aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati| 
 ⅩⅫ yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhantē tadarthamēvāhaṁ yuṣmākaṁ sannidhiṁ taṁ prēṣitavāna| 
 ⅩⅩⅢ aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt| 
 ⅩⅩⅣ yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|